Original

आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् ।सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥ ७ ॥

Segmented

आत्मनः सदृशम् वीरम् स तम् निक्षिप्य वानरम् सुग्रीवो ऽभिमुखः शत्रुम् प्रतस्थे पादप-आयुधः

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निक्षिप्य निक्षिप् pos=vi
वानरम् वानर pos=n,g=m,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
ऽभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
पादप पादप pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s