Original

सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे ।गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः ॥ ६ ॥

Segmented

सुग्रीवः तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे गुल्मे सुषेणम् निक्षिप्य चक्रे युद्धे द्रुतम् मनः

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
कपीन् कपि pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
विद्रवतो विद्रु pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
गुल्मे गुल्म pos=n,g=m,c=7,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
निक्षिप्य निक्षिप् pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्रुतम् द्रुतम् pos=i
मनः मनस् pos=n,g=n,c=2,n=s