Original

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।आससाद ततो युद्धे राघवं त्वरितस्तदा ॥ ५ ॥

Segmented

कदनम् तरसा कृत्वा राक्षस-इन्द्रः वनौकसाम् आससाद ततो युद्धे राघवम् त्वरितः तदा

Analysis

Word Lemma Parse
कदनम् कदन pos=n,g=n,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
कृत्वा कृ pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
आससाद आसद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i