Original

प्लवंगानामनीकानि महाभ्राणीव मारुतः ।स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥ ४ ॥

Segmented

प्लवंगानाम् अनीकानि महा-अभ्राणि इव मारुतः स ययौ समरे तस्मिन् विधमन् रावणः शरैः

Analysis

Word Lemma Parse
प्लवंगानाम् प्लवंग pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
विधमन् विधम् pos=va,g=m,c=1,n=s,f=part
रावणः रावण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p