Original

विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥ ३३ ॥

Segmented

विनाशितम् प्रेक्ष्य विरूप-नेत्रम् महा-बलम् तम् हरि-पार्थिवेन बलम् समस्तम् कपि-राक्षसानाम् उन्मत्त-गङ्गा-प्रतिमम् बभूव

Analysis

Word Lemma Parse
विनाशितम् विनाशय् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
विरूप विरूप pos=a,comp=y
नेत्रम् नेत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
पार्थिवेन पार्थिव pos=n,g=m,c=3,n=s
बलम् बल pos=n,g=n,c=1,n=s
समस्तम् समस्त pos=a,g=n,c=1,n=s
कपि कपि pos=n,comp=y
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
उन्मत्त उन्मद् pos=va,comp=y,f=part
गङ्गा गङ्गा pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit