Original

तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।बलार्णवौ सस्वनतुः सभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥ ३२ ॥

Segmented

तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानर-राक्षसानाम् बल-अर्णवौ सस्वनतुः स भीमम् महा-अर्णवौ द्वौ इव भिन्न-वेलौ

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
संयति संयत् pos=n,g=f,c=7,n=s
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d
वानर वानर pos=n,comp=y
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
अर्णवौ अर्णव pos=n,g=m,c=1,n=d
सस्वनतुः स्वन् pos=v,p=3,n=d,l=lit
pos=i
भीमम् भीम pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्णवौ अर्णव pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
इव इव pos=i
भिन्न भिद् pos=va,comp=y,f=part
वेलौ वेला pos=n,g=m,c=1,n=d