Original

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ॥ ३ ॥

Segmented

ते ऽर्दिता निशितैः बाणैः क्रोशन्तो विप्रदुद्रुवुः पावक-अर्चिस्-समाविष्टाः दह्यमाना यथा गजाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्दिता अर्दय् pos=va,g=m,c=1,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
क्रोशन्तो क्रुश् pos=va,g=m,c=1,n=p,f=part
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit
पावक पावक pos=n,comp=y
अर्चिस् अर्चिस् pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
गजाः गज pos=n,g=m,c=1,n=p