Original

महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् ॥ २९ ॥

Segmented

महा-इन्द्र-अशनि-कल्पेन तलेन अभिहतः क्षितौ पपात रुधिर-क्लिन्नः शोणितम् स समुद्वमन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
कल्पेन कल्प pos=a,g=n,c=3,n=s
तलेन तल pos=n,g=n,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
क्लिन्नः क्लिद् pos=va,g=m,c=1,n=s,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
समुद्वमन् समुद्वम् pos=va,g=m,c=1,n=s,f=part