Original

स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ।ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् ॥ २८ ॥

Segmented

स ददर्श अन्तरम् तस्य विरूपाक्षस्य वानरः ततो न्यपातयत् क्रोधात् शङ्ख-देशे महा-तलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विरूपाक्षस्य विरूपाक्ष pos=n,g=m,c=6,n=s
वानरः वानर pos=n,g=m,c=1,n=s
ततो ततस् pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
शङ्ख शङ्ख pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
तलम् तल pos=n,g=n,c=2,n=s