Original

ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ।मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ॥ २७ ॥

Segmented

ततस् तु संक्रुद्धतरः सुग्रीवो वानर-ईश्वरः मोक्षितम् च आत्मनः दृष्ट्वा प्रहारम् तेन रक्षसा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
संक्रुद्धतरः संक्रुद्धतर pos=a,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
मोक्षितम् मोक्षय् pos=va,g=m,c=2,n=s,f=part
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s