Original

तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥ २६ ॥

Segmented

तल-प्रहारम् तद् रक्षः सुग्रीवेण समुद्यतम् नैपुण्यात् मोचयित्वा एनम् मुष्टिना उरसि अताडयत्

Analysis

Word Lemma Parse
तल तल pos=n,comp=y
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समुद्यतम् समुद्यम् pos=va,g=m,c=2,n=s,f=part
नैपुण्यात् नैपुण्य pos=n,g=n,c=5,n=s
मोचयित्वा मोचय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan