Original

स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ।तलप्रहारमशनेः समानं भीमनिस्वनम् ॥ २५ ॥

Segmented

स समुत्थाय पतितः कपिः तस्य व्यसर्जयत् तल-प्रहारम् अशनेः समानम् भीम-निस्वनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समुत्थाय समुत्था pos=vi
पतितः पत् pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan
तल तल pos=n,comp=y
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
अशनेः अशनि pos=n,g=m,c=6,n=s
समानम् समान pos=a,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s