Original

तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ।कवचं पातयामास स खड्गाभिहतोऽपतत् ॥ २४ ॥

Segmented

तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमू-मुखे कवचम् पातयामास स खड्ग-अभिहतः ऽपतत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
ऽपतत् पत् pos=v,p=3,n=s,l=lan