Original

स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः ।अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥ २३ ॥

Segmented

स ताम् शिलाम् आपतन्तीम् दृष्ट्वा राक्षस-पुंगवः अपक्रम्य सु विक्रान्तः खड्गेन प्राहरत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
अपक्रम्य अपक्रम् pos=vi
सु सु pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
खड्गेन खड्ग pos=n,g=m,c=3,n=s
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i