Original

स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम् ।विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥ २२ ॥

Segmented

स हि तस्य अभिसंक्रुद्धः प्रगृह्य महतीम् शिलाम् विरूपाक्षाय चिक्षेप सुग्रीवो जलद-उपमाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अभिसंक्रुद्धः अभिसंक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
विरूपाक्षाय विरूपाक्ष pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
जलद जलद pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s