Original

आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः ।भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥

Segmented

आर्षभम् चर्म-खड्गम् च प्रगृह्य लघु-विक्रमः भर्त्सयन्न् इव सुग्रीवम् आससाद व्यवस्थितम्

Analysis

Word Lemma Parse
आर्षभम् आर्षभ pos=a,g=m,c=2,n=s
चर्म चर्मन् pos=n,comp=y
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
प्रगृह्य प्रग्रह् pos=vi
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
भर्त्सयन्न् भर्त्सय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part