Original

गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ २० ॥

Segmented

गजात् तु मथितात् तूर्णम् अपक्रम्य स वीर्यवान् राक्षसो ऽभिमुखः शत्रुम् प्रत्युद्गम्य ततः कपिम्

Analysis

Word Lemma Parse
गजात् गज pos=n,g=m,c=5,n=s
तु तु pos=i
मथितात् मथ् pos=va,g=m,c=5,n=s,f=part
तूर्णम् तूर्णम् pos=i
अपक्रम्य अपक्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
ततः ततस् pos=i
कपिम् कपि pos=n,g=m,c=2,n=s