Original

रावणस्याप्रसह्यं तं शरसंपातमेकतः ।न शेकुः सहितुं दीप्तं पतंगा इव पावकम् ॥ २ ॥

Segmented

रावणस्य अप्रसह्यम् तम् शर-संपातम् एकतः न शेकुः सहितुम् दीप्तम् पतंगा इव पावकम्

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
अप्रसह्यम् अप्रसह्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
संपातम् सम्पात pos=n,g=m,c=2,n=s
एकतः एकतस् pos=i
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
सहितुम् सह् pos=vi
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s