Original

स तु प्रहाराभिहतः सुग्रीवेण महागजः ।अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ १९ ॥

Segmented

स तु प्रहार-अभिहतः सुग्रीवेण महा-गजः अपासर्पद् धनुः-मात्रम् निषसाद ननाद च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्रहार प्रहार pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s
अपासर्पद् अपसृप् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i