Original

ततः पादपमुद्धृत्य शूरः संप्रधने हरिः ।अभिपत्य जघानास्य प्रमुखे तं महागजम् ॥ १८ ॥

Segmented

ततः पादपम् उद्धृत्य शूरः संप्रधने हरिः अभिपत्य जघान अस्य प्रमुखे तम् महा-गजम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पादपम् पादप pos=n,g=m,c=2,n=s
उद्धृत्य उद्धृ pos=vi
शूरः शूर pos=n,g=m,c=1,n=s
संप्रधने संप्रधन pos=n,g=m,c=7,n=s
हरिः हरि pos=n,g=m,c=1,n=s
अभिपत्य अभिपत् pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s