Original

सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।चुक्रोध च महाक्रोधो वधे चास्य मनो दधे ॥ १७ ॥

Segmented

सो ऽतिविद्धः शितैः बाणैः कपीन्द्रः तेन रक्षसा चुक्रोध च महा-क्रोधः वधे च अस्य मनो दधे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कपीन्द्रः कपीन्द्र pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit