Original

स तं द्विरदमारुह्य विरूपाक्षो महारथः ।विनदन्भीमनिर्ह्रालं वानरानभ्यधावत ॥ १५ ॥

Segmented

स तम् द्विरदम् आरुह्य विरूपाक्षो महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s