Original

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ १४ ॥

Segmented

विरूपाक्षः स्वकम् नाम धन्वी विश्राव्य राक्षसः रथाद् आप्लुत्य दुर्धर्षो गज-स्कन्धम् उपारुहत्

Analysis

Word Lemma Parse
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
नाम नामन् pos=n,g=n,c=2,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
विश्राव्य विश्रावय् pos=vi
राक्षसः राक्षस pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
आप्लुत्य आप्लु pos=vi
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
गज गज pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
उपारुहत् उपरुह् pos=v,p=3,n=s,l=lun