Original

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ १२ ॥

Segmented

कपि-राज-विमुक्तैः तैः शैल-वर्षैः तु राक्षसाः विकीर्ण-शिरसः पेतुः निकृत्ता इव पर्वताः

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
विमुक्तैः विमुच् pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
शैल शैल pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
तु तु pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
विकीर्ण विकृ pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
निकृत्ता निकृत् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p