Original

ममर्द च महाकायो राक्षसान्वानरेश्वरः ।युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ १० ॥

Segmented

ममर्द च महा-कायः राक्षसान् वानर-ईश्वरः युगान्त-समये वायुः प्रवृद्धान् अगमान् इव

Analysis

Word Lemma Parse
ममर्द मृद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
युगान्त युगान्त pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
प्रवृद्धान् प्रवृध् pos=va,g=m,c=2,n=p,f=part
अगमान् अगम pos=n,g=m,c=2,n=p
इव इव pos=i