Original

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता ॥ १ ॥

Segmented

तथा तैः कृत्त-गात्रैः तु दशग्रीवेण मार्गणैः बभूव वसुधा तत्र प्रकीर्णा हरिभिः वृता

Analysis

Word Lemma Parse
तथा तथा pos=i
तैः तद् pos=n,g=m,c=3,n=p
कृत्त कृत् pos=va,comp=y,f=part
गात्रैः गात्र pos=n,g=m,c=3,n=p
तु तु pos=i
दशग्रीवेण दशग्रीव pos=n,g=m,c=3,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
प्रकीर्णा प्रक्￞ pos=va,g=f,c=1,n=s,f=part
हरिभिः हरि pos=n,g=m,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part