Original

अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः ।महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं ॥ ९ ॥

Segmented

अथ उवाच प्रहस्य एतान् रावणः क्रोध-मूर्छितः महोदर-महापार्श्वौ विरूपाक्षम् च राक्षसम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहस्य प्रहस् pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
महोदर महोदर pos=n,comp=y
महापार्श्वौ महापार्श्व pos=n,g=m,c=2,n=d
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s