Original

प्रतिपूज्य यथान्यायं रावणं ते महारथाः ।तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ८ ॥

Segmented

प्रतिपूज्य यथान्यायम् रावणम् ते महा-रथाः तस्थुः प्राञ्जलयः सर्वे भर्तुः विजय-काङ्क्षिणः

Analysis

Word Lemma Parse
प्रतिपूज्य प्रतिपूजय् pos=vi
यथान्यायम् यथान्यायम् pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
विजय विजय pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p