Original

ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः ।कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः ॥ ७ ॥

Segmented

ते तु सर्वे तथा इति उक्त्वा राक्षसा घोर-दर्शनाः कृत-स्वस्त्ययनाः सर्वे रावण-अभिमुखाः ययुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
राक्षसा राक्षस pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनाः स्वस्त्ययन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit