Original

तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ॥ ६ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राक्षसाः ते भय-अर्दिताः चोदयामासुः अव्यग्रान् राक्षसान् तान् नृप-आज्ञया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
चोदयामासुः चोदय् pos=v,p=3,n=p,l=lit
अव्यग्रान् अव्यग्र pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नृप नृप pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s