Original

दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये ।ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते ॥ ४२ ॥

Segmented

दशाननः क्रोध-विवृत्त-नेत्रः यतो यतो ऽभ्येति रथेन संख्ये ततस् ततस् तस्य शर-प्रवेगम् सोढुम् न शेकुः हरि-यूथपाः ते

Analysis

Word Lemma Parse
दशाननः दशानन pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
विवृत्त विवृत् pos=va,comp=y,f=part
नेत्रः नेत्र pos=n,g=m,c=1,n=s
यतो यतस् pos=i
यतो यतस् pos=i
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
रथेन रथ pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
प्रवेगम् प्रवेग pos=n,g=m,c=2,n=s
सोढुम् सह् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p