Original

निकृत्तशिरसः केचिद्रावणेन वलीमुखाः ।निरुच्छ्वासा हताः केचित्केचित्पार्श्वेषु दारिताः ।केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ॥ ४१ ॥

Segmented

निकृत्त-शिरसः केचिद् रावणेन वलीमुखाः निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः केचिद् विभिद्-शिरसः केचिद् चक्षुः-विवर्जिताः

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रावणेन रावण pos=n,g=m,c=3,n=s
वलीमुखाः वलीमुख pos=n,g=m,c=1,n=p
निरुच्छ्वासा निरुच्छ्वास pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पार्श्वेषु पार्श्व pos=n,g=n,c=7,n=p
दारिताः दारय् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विभिद् विभिद् pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
चक्षुः चक्षुस् pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part