Original

उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः ।भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥

Segmented

उवाच च समीप-स्थान् राक्षसान् राक्षसेश्वरः भय-अव्यक्त-कथा तत्र निर्दहन्न् इव चक्षुषा

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
समीप समीप pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
अव्यक्त अव्यक्त pos=a,comp=y
कथा कथा pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s