Original

तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् ।अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ ३९ ॥

Segmented

तेषाम् सु तुमुलम् युद्धम् बभूव कपि-रक्षसाम् अन्योन्यम् आह्वयानानाम् क्रुद्धानाम् जयम् इच्छताम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आह्वयानानाम् आह्वा pos=va,g=m,c=6,n=p,f=part
क्रुद्धानाम् क्रुध् pos=va,g=m,c=6,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part