Original

तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ ३८ ॥

Segmented

तेषाम् तु रथ-घोषेण राक्षसानाम् महात्मनाम् वानराणाम् अपि चमूः युद्धाय एव अभ्यवर्तत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
अपि अपि pos=i
चमूः चमू pos=n,g=f,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan