Original

एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् ।निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ॥ ३७ ॥

Segmented

एतान् अचिन्तयन् घोरान् उत्पातान् समुपस्थितान् निर्ययौ रावणो मोहाद् वध-अर्थी काल-चोदितः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s
घोरान् घोर pos=a,g=m,c=2,n=p
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
समुपस्थितान् समुपस्था pos=va,g=m,c=2,n=p,f=part
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
रावणो रावण pos=n,g=m,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
वध वध pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part