Original

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ ३५ ॥

Segmented

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः रणे निधन-शंसिन् रूपाणि एतानि जज्ञिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्पततो निष्पत् pos=va,g=m,c=6,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
दशग्रीवस्य दशग्रीव pos=n,g=m,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
निधन निधन pos=n,comp=y
शंसिन् शंसिन् pos=a,g=n,c=1,n=p
रूपाणि रूप pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
जज्ञिरे ज्ञा pos=v,p=3,n=p,l=lit