Original

नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।विवर्णवदनश्चासीत्किंचिदभ्रश्यत स्वरः ॥ ३४ ॥

Segmented

नयनम् च अस्फुरत् वामम् सव्यो बाहुः अकम्पत विवर्ण-वदनः च आसीत् किंचिद् अभ्रश्यत स्वरः

Analysis

Word Lemma Parse
नयनम् नयन pos=n,g=n,c=1,n=s
pos=i
अस्फुरत् स्फुर् pos=v,p=3,n=s,l=lan
वामम् वाम pos=a,g=n,c=1,n=s
सव्यो सव्य pos=a,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
विवर्ण विवर्ण pos=a,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्रश्यत भ्रंश् pos=v,p=3,n=s,l=lan
स्वरः स्वर pos=n,g=m,c=1,n=s