Original

ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः ।ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः ॥ ३३ ॥

Segmented

ववर्ष रुधिरम् देवः चस्खलुः च तुरंगमाः ध्वज-अग्रे न्यपतद् गृध्रो विनेदुः च अशिवम् शिवाः

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
चस्खलुः स्खल् pos=v,p=3,n=p,l=lit
pos=i
तुरंगमाः तुरंगम pos=n,g=m,c=1,n=p
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
गृध्रो गृध्र pos=n,g=m,c=1,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
अशिवम् अशिव pos=a,g=n,c=2,n=s
शिवाः शिवा pos=n,g=f,c=1,n=p