Original

ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी ॥ ३२ ॥

Segmented

ततो नष्ट-प्रभः सूर्यो दिशः च तिमिर-आवृताः द्विजाः च नेदुः घोराः च संचचाल च मेदिनी

Analysis

Word Lemma Parse
ततो ततस् pos=i
नष्ट नश् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
तिमिर तिमिर pos=n,comp=y
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
घोराः घोर pos=a,g=m,c=1,n=p
pos=i
संचचाल संचल् pos=v,p=3,n=s,l=lit
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s