Original

ततः प्रजवनाश्वेन रथेन स महारथः ।द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ ३१ ॥

Segmented

ततः प्रजवन-अश्वेन रथेन स महा-रथः द्वारेण निर्ययौ तेन यत्र तौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजवन प्रजवन pos=a,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्वारेण द्वार pos=n,g=n,c=3,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d