Original

रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥ २८ ॥

Segmented

रावणेन अभ्यनुज्ञातौ महापार्श्व-महोदरौ विरूपाक्षः च दुर्धर्षो रथान् आरुरुहुः तदा

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
अभ्यनुज्ञातौ अभ्यनुज्ञा pos=va,g=m,c=1,n=d,f=part
महापार्श्व महापार्श्व pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=1,n=d
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=n,g=m,c=1,n=s
रथान् रथ pos=n,g=m,c=2,n=p
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i