Original

आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा ।रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ॥ २७ ॥

Segmented

आरुरोह रथम् दिव्यम् दीप्यमानम् स्व-तेजसा रावणः सत्त्व-गाम्भीर्यात् दारयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
गाम्भीर्यात् गाम्भीर्य pos=n,g=n,c=5,n=s
दारयन्न् दारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s