Original

अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया ।द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ॥ २६ ॥

Segmented

अथ अनयन् बलाध्यक्षाः चत्वारः रावण-आज्ञया द्रुतम् सूत-समायुक्तम् युक्त-अष्ट-तुरगम् रथम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अनयन् नी pos=v,p=3,n=p,l=lan
बलाध्यक्षाः बलाध्यक्ष pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
द्रुतम् द्रुतम् pos=i
सूत सूत pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
युक्त युज् pos=va,comp=y,f=part
अष्ट अष्टन् pos=n,comp=y
तुरगम् तुरग pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s