Original

यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः ।भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥ २५ ॥

Segmented

यष्टिभिः विमलैः चक्रैः निशितैः च परश्वधैः भिण्डिपालैः शतघ्नीभिः अन्यैः च अपि वर-आयुधैः

Analysis

Word Lemma Parse
यष्टिभिः यष्टि pos=n,g=f,c=3,n=p
विमलैः विमल pos=a,g=n,c=3,n=p
चक्रैः चक्र pos=n,g=n,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
भिण्डिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
शतघ्नीभिः शतघ्नी pos=n,g=f,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
वर वर pos=a,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p