Original

ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः ।नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ २३ ॥

Segmented

ततो मुहूर्तात् निष्पेतुः राक्षसा भीम-विक्रमाः नर्दन्तो भीम-वदनाः नाना प्रहरणैः भुजैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
नर्दन्तो नर्द् pos=va,g=m,c=1,n=p,f=part
भीम भीम pos=a,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=m,c=3,n=p
भुजैः भुज pos=n,g=m,c=3,n=p