Original

बलाध्यक्षास्तु संरब्धा राक्षसांस्तान्गृहाद्गृहात् ।चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ॥ २२ ॥

Segmented

बलाध्यक्षाः तु संरब्धा राक्षसान् तान् गृहाद् गृहात् चोदयन्तः परिययुः लङ्काम् लघु-पराक्रमाः

Analysis

Word Lemma Parse
बलाध्यक्षाः बलाध्यक्ष pos=n,g=m,c=1,n=p
तु तु pos=i
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
गृहाद् गृह pos=n,g=n,c=5,n=s
गृहात् गृह pos=n,g=n,c=5,n=s
चोदयन्तः चोदय् pos=va,g=m,c=1,n=p,f=part
परिययुः परिया pos=v,p=3,n=p,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
लघु लघु pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p