Original

तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः ।बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति ॥ २१ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा महापार्श्वो ऽब्रवीद् वचः बलाध्यक्षान् स्थितान् तत्र बलम् संत्वर्यताम् इति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
बलाध्यक्षान् बलाध्यक्ष pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
बलम् बल pos=n,g=n,c=1,n=s
संत्वर्यताम् संत्वरय् pos=v,p=3,n=s,l=lot
इति इति pos=i