Original

कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः ।अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः ॥ २० ॥

Segmented

कल्प्यताम् मे रथः शीघ्रम् क्षिप्रम् आनीयताम् धनुः अनुप्रयान्तु माम् युद्धे ये ऽवशिष्टा निशाचराः

Analysis

Word Lemma Parse
कल्प्यताम् कल्पय् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
रथः रथ pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
क्षिप्रम् क्षिप्रम् pos=i
आनीयताम् आनी pos=v,p=3,n=s,l=lot
धनुः धनुस् pos=n,g=n,c=1,n=s
अनुप्रयान्तु अनुप्रया pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽवशिष्टा अवशिष् pos=va,g=m,c=1,n=p,f=part
निशाचराः निशाचर pos=n,g=m,c=1,n=p