Original

स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः ।बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २ ॥

Segmented

स तु दीर्घम् विनिश्वस्य मुहूर्तम् ध्यानम् आस्थितः बभूव परम-क्रुद्धः रावणो भीम-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
विनिश्वस्य विनिश्वस् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s